MCQ Questions for Class 8 Sanskrit Grammar संख्यावाचक-विशेषणपदानि with Answers
रेखाङ्कितपदे रिक्तस्थाने किं पदं भविष्यति?
Question 1.
वेदाः ……….. सन्ति
(क) चत्वारि
(ख) चत्वारः
(ग) चतुर्
(घ) चतस्त्रः
Answer
Answer: (ख) चत्वारः
Question 2.
………………. महिलाः राजमार्गे भ्रमन्ति।
(क) त्रयः
(ख) त्रीणि
(ग) तिस्रः
(घ) त्रि
Answer
Answer: (ग) तिस्रः
Question 3.
उचितविभक्तिं प्रयुज्य वाक्यपूर्तिः क्रियताम्
मासे …………….. (द्वे / द्वौ । द्वयः) पक्षे स्तः।
Answer
Answer: द्वे
Question 4.
शिवस्य …………….. आननानि सन्ति।
(क) पञ्चानि
(ख) पञ्चाः
(ग) पञ्च
(घ) पञ्चः
Answer
Answer: (ग) पञ्च
Question 5.
अधोलिखिते वाक्ये रिक्तस्थाने किं पदं भविष्यति?
…………… उद्याने सुन्दराणि पुष्पाणि विकसन्ति।
(क) एकस्मिन्
(ख) एकस्याम्
(ग) एके
(घ) एका
Answer
Answer: (क) एकस्मिन्
Question 6.
………………. वाटिकायाम् जनाः व्यायाम कुर्वन्ति।
(क) एकस्मिन्
(ख) एकस्याम्
(ग) एका
(घ) एकः
Answer
Answer: (ख) एकस्याम्।
Question 7.
रेखाङ्किते पदे का विभक्तिः प्रयुक्ता?
त्रिभिः मेट्रोयानैः जनाः भ्रमणाय गच्छन्ति।
(क) प्रथमा विभक्तिः
(ख) द्वितीया विभक्तिः
(ग) तृतीया विभक्तिः
(घ) चतुर्थी विभक्तिः
Answer
Answer: (ग) तृतीया
Question 8.
एकस्मिन् वने एकः सिंहः अवसत्। रेखांकितपदे का विभक्तिः?
(क) प्रथमा विभक्तिः
(ख) द्वितीया विभक्तिः
(ग) तृतीया विभक्तिः
(घ) सप्तमी विभक्तिः
Answer
Answer: (घ) सप्तमी
Question 9.
उचितरूपेण रिक्तपूर्तिः क्रियताम्
कालिदासस्य ……………. नाटकानाम् मञ्चनं अद्य भविष्यति।
(क) त्रयाणाम्
(ख) त्रयः
(ग) तिस्रः
(घ) त्रीणि
Answer
Answer: (क) त्रयाणाम्
Question 10.
सप्ताहे ……………. दिनानि भवन्ति।
(क) सप्त
(ख) सप्ताः
(ग) सप्तानि
(घ) सप्तानी
Answer
Answer: (क) सप्त
Question 11.
क्रीडाक्षेत्रे ………………. बालौ कन्दुकेन क्रीडतः।
(क) द्वयः
(ख) द्वो
(ग) द्वौ
(घ) द्वे
Answer
Answer: (ग) द्वौ
0 Comments