MCQ Questions for Class 8 Sanskrit Grammar शुद्ध-अशुद्ध-प्रकरणम् with Answers

MCQ Questions for Class 8 Sanskrit Grammar शुद्ध-अशुद्ध-प्रकरणम् with Answers अधोलिखितेषु वाक्येषु रेखाङ्कितपदानि संशोधयत Question 1. पुरा शुद्धोधनः नाम नृपः अस्ति। (क) आस्तम् (ख) आसन् (ग) आसीत् (घ) आस्ताम् Answer Answer: (ग) आसीत् Question 2. छात्राः श्वः विद्यालये न गच्छन्ति। (क) गमिष्यन्ति (ख) गमिष्यति (ग) गमिष्यतः (घ) गमिष्यथः Answer Answer: Read more…

MCQ Questions for Class 8 Sanskrit Grammar अव्यय-प्रकरणम् with Answers

MCQ Questions for Class 8 Sanskrit Grammar अव्यय-प्रकरणम् with Answers निम्नलिखितेषु वाक्येषु उचित अव्ययपदैः रिक्तपूर्तिः क्रियन्ताम् Question 1. पिपीलिकाः ……………. चलति। (क) शनैः शनैः (ख) वृथा (ग) विना (घ) उच्चैः Answer Answer: (क) शनैः शनैः Question 2. ……………. कोलाहलेन। (क) बहिः (ख) अलम् (ग) कदापि (घ) पुनः Answer Answer: (ख) Read more…

MCQ Questions for Class 8 Sanskrit Grammar कारक व उपपद विभक्तियाँ with Answers

MCQ Questions for Class 8 Sanskrit Grammar कारक व उपपद विभक्तियाँ with Answers शुद्धं पदं चित्वा रिक्तस्थानानि पूरयत Question 1. ‘प्रति’ शब्दस्य योगे का विभक्तिः प्रयुक्ता भवति? (क) द्वितीया (ख) चतुर्थी (ग) सप्तमी (घ) प्रथमा Answer Answer: (क) द्वितीया Question 2. रेखांकित पदे का विभक्तिः किं च वचनम्? मह्यम् भ्रमणं Read more…

MCQ Questions for Class 8 Sanskrit Grammar समयलेखनम् with Answers

MCQ Questions for Class 8 Sanskrit Grammar समयलेखनम् with Answers शुद्धं पदं चित्वा रिक्तस्थानानि पूरयत Question 1. महेशः प्रातः ………….. (4:45) उत्तिष्ठति। (क) पादोन-पंचवादने (ख) सार्ध-पंचवादने (ग) सपाद पंचवादने (घ) पादोन-चतुर्वादने Answer Answer: (क) पादोन-पंचवादने Question 2. मम पिता ……… (8:00) कार्यालयं गच्छति। (क) सपाद अष्टवादने (ख) सार्ध-अष्टवादने (ग) अष्टवादने Read more…

MCQ Questions for Class 8 Sanskrit Grammar समास-प्रकरणम् with Answers

MCQ Questions for Class 8 Sanskrit Grammar समास-प्रकरणम् with Answers उचितपदं चित्वा रिक्तस्थानानि पूरयत Question 1. मातापितरौ आगच्छतः। (क) मातुः च पितुः च (ख) माताः च पिताः च (ग) माता च पितरम् च (घ) माता च पिता च Answer Answer: (घ) माता च पिता च Question 2. अर्जुनः युद्धनिपुणः आसीत्। Read more…

MCQ Questions for Class 8 Sanskrit Grammar उपसर्ग-प्रत्यय-प्रकरणम् च with Answers

MCQ Questions for Class 8 Sanskrit Grammar उपसर्ग-प्रत्यय-प्रकरणम् च with Answers धातु + क्त्वा / तुमुन् प्रत्यययोगेन निर्मितम् उचितपदं चित्वा लिखत Question 1. कपयः वृक्षस्य उपरि (कूर्द + क्त्वा) प्रसन्नाः भवन्ति। (क) कूर्दयित्वा (ख) कूर्दत्वा (ग) कूर्दित्वा (घ) कूरदित्वा Answer Answer: (ग) कूर्दित्वा Question 2. बालकः दुग्धं (पा + तुमुन्) Read more…

MCQ Questions for Class 8 Sanskrit Grammar धातुरूप-प्रकरणम् with Answers

MCQ Questions for Class 8 Sanskrit Grammar धातुरूप-प्रकरणम् with Answers रेखाङ्कितपदे रिक्तस्थाने किं पदं भविष्यति? Question 1. ‘सेव्’ धातु लट्लकारे प्रथमपुरुषे एकवचने किं रूप भविष्यति? (क) सेवेते (ख) सेवते (ग) सेवन्ते (घ) सेवे Answer Answer: (ख) सेवते Question 2. लट्लकारे ‘भू’ धातोः उत्तमपुरुषे द्विवचने ……………… रूपं अस्ति।। (क) भवति (ख) Read more…

MCQ Questions for Class 8 Sanskrit Grammar सर्वनाम-प्रकरणम् with Answers

MCQ Questions for Class 8 Sanskrit Grammar सर्वनाम-प्रकरणम् with Answers रेखाङ्कितपदे रिक्तस्थाने किं पदं भविष्यति? Question 1. उचितपदैः रिक्तस्थानानि पूरयत ………….. जनाः सुखम् इच्छन्ति। (क) सर्वाः (ख) सर्वे (ग) सर्वाण (घ) सर्वाणि Answer Answer: (ख) सर्वे Question 2. रेखांकितपदे का विभक्तिः किं च वचनम्? अध्यापकः कस्मै पारितोषिकं यच्छति? (क) षष्ठी, Read more…

MCQ Questions for Class 8 Sanskrit Grammar संख्यावाचक-विशेषणपदानि with Answers

MCQ Questions for Class 8 Sanskrit Grammar संख्यावाचक-विशेषणपदानि with Answers रेखाङ्कितपदे रिक्तस्थाने किं पदं भविष्यति? Question 1. वेदाः ……….. सन्ति (क) चत्वारि (ख) चत्वारः (ग) चतुर् (घ) चतस्त्रः Answer Answer: (ख) चत्वारः Question 2. ………………. महिलाः राजमार्गे भ्रमन्ति। (क) त्रयः (ख) त्रीणि (ग) तिस्रः (घ) त्रि Answer Answer: (ग) तिस्रः Read more…

MCQ Questions for Class 8 Sanskrit Grammar शब्द-रूपाणि with Answers

MCQ Questions for Class 8 Sanskrit Grammar शब्द-रूपाणि with Answers रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कुरुत Question 1. अधोलिखिते वाक्ये रिक्तस्थाने किं पदं भविष्यति? ………. जलं शुद्धं, पवित्रं च भवति। (गङ्गा) (क) गङ्गा (ख) गङ्गायाः (ग) गङ्गा (घ) गङ्गया Answer Answer: (ख) गङ्गायाः Question 2. रेखाङ्कितपदे ‘मति’ शब्दे का विभक्तिः? मम Read more…