MCQ Questions for Class 8 Sanskrit Grammar अव्यय-प्रकरणम् with Answers

निम्नलिखितेषु वाक्येषु उचित अव्ययपदैः रिक्तपूर्तिः क्रियन्ताम्

Question 1.
पिपीलिकाः ……………. चलति।
(क) शनैः शनैः
(ख) वृथा
(ग) विना
(घ) उच्चैः

Answer

Answer: (क) शनैः शनैः


Question 2.
……………. कोलाहलेन।
(क) बहिः
(ख) अलम्
(ग) कदापि
(घ) पुनः

Answer

Answer: (ख) अलम्


Question 3.
कक्षायाः …………….. मा गच्छ।
(क) उच्चैः
(ख) विना
(ग) बहिः
(घ) पुनः

Answer

Answer: (ग) बहिः


Question 4.
विद्यालयस्य ……… क्रीडाक्षेत्रं अपि विद्यते।
(क) बहिः
(ख) अलम्
(ग) पुनः
(घ) अन्तः

Answer

Answer: (घ) अन्तः


Question 5.
वृक्षस्य ……… सिंह: गर्जति।
(क) उपरि
(ख) अधः
(ग) अलम्
(घ) बहिः

Answer

Answer: (ख) अधः


Question 6.
गृहे शिशुः …………. क्रन्दति।
(क) बहिः
(ख) अलम्
(ग) उच्चैः
(घ) पुनः

Answer

Answer: (ग) उच्चैः


Question 7.
असत्यं ………….. न ब्रूयात्।
(क) अलम्
(ख) पुनः
(ग) उच्चैः
(घ) कदापि

Answer

Answer: (घ) कदापि


Question 8.
अयं संसारः ………….. जायते विलीयते च।
(क) पुनः पुनः
(ख) अलम्
(ग) कदापि
(घ) बहिः

Answer

Answer: (क) पुनः पुनः


Question 9.
नगरात् ………….. गहनं वनं अस्ति।
(क) पुनः
(ख) बहिः
(ग) उच्चैः
(घ) नीचैः

Answer

Answer: (ख) बहिः


Question 10.
……………… विवादेन।
(क) अधः
(ख) उच्चैः
(ग) अलम्
(घ) नीचैः

Answer

Answer: (ग) अलम्


 


0 Comments

Leave a Reply

Avatar placeholder

Your email address will not be published. Required fields are marked *