MCQ Questions for Class 7 Sanskrit Grammar शुद्ध-अशुद्ध-प्रकरणम् with Answers

MCQ Questions for Class 7 Sanskrit Grammar शुद्ध-अशुद्ध-प्रकरणम् with Answers निम्नलिखितवाक्येषु रेखाकितानाम् पदानाम् शुद्धपदं (✓) चिह्नन अंकयत् Question 1. भवान् कुत्र गच्छसि। (क) गच्छतः (ख) गच्छति (ग) गच्छथः (घ) गच्छामि Answer Answer: (ख) गच्छति Question 2. वयम् रामायणं पठन्ति। (क) आवाम् (ख) यूयम् (ग) ते (घ) त्वम् Answer Answer: (ग) Read more…

MCQ Questions for Class 7 Sanskrit Grammar अव्यय-प्रकरणम् with Answers

MCQ Questions for Class 7 Sanskrit Grammar अव्यय-प्रकरणम् with Answers अधोलिखितेषु वाक्येषु उचिताव्ययपदैः रिक्तस्थानानि पूर्यन्ताम् Question 1. बालकः उपवनस्य ………… प्रविशति। (क) अन्तः (ख) बहिः (ग) उपरि (घ) अधः Answer Answer: (क) अन्तः Question 2. क्रीडकाः क्रीडाक्षेत्रात् ………… न गच्छन्ति। (क) उच्चैः (ख) नीचैः (ग) बहिः (घ) पुरा Answer Answer: Read more…

MCQ Questions for Class 7 Sanskrit Grammar प्रत्यय-प्रकरणम् with Answers

MCQ Questions for Class 7 Sanskrit Grammar प्रत्यय-प्रकरणम् with Answers निम्नलिखितवाक्येषु निर्दिष्टधातोः तुमुन्/कत्वा/ल्यप् शुद्ध प्रत्ययान्तपदेन रिक्तस्थानानि पूरयत Question 1. भाषणं (श्रु + क्त्वा) सर्वे श्रोतारः प्रसन्नाः आसन्। (क) श्रुक्त्वा (ख) श्रुत्वा (ग) श्रुतवा (घ) श्रुवा Answer Answer: (ख) श्रुत्वा Question 2. आलस्यं (परि + त्यज् + ल्यप्) उद्यमं करणीयम्। (क) Read more…

MCQ Questions for Class 7 Sanskrit Grammar प्रत्यय-प्रकरणम् with Answers

MCQ Questions for Class 7 Sanskrit Grammar प्रत्यय-प्रकरणम् with Answers निम्नलिखितवाक्येषु निर्दिष्टधातोः तुमुन्/कत्वा/ल्यप् शुद्ध प्रत्ययान्तपदेन रिक्तस्थानानि पूरयत Question 1. भाषणं (श्रु + क्त्वा) सर्वे श्रोतारः प्रसन्नाः आसन्। (क) श्रुक्त्वा (ख) श्रुत्वा (ग) श्रुतवा (घ) श्रुवा Answer Answer: (ख) श्रुत्वा Question 2. आलस्यं (परि + त्यज् + ल्यप्) उद्यमं करणीयम्। (क) Read more…

MCQ Questions for Class 7 Sanskrit Grammar धातुरूप-प्रकरणम् with Answers

MCQ Questions for Class 7 Sanskrit Grammar धातुरूप-प्रकरणम् with Answers अधोलिखितवाक्येषु रिक्तस्थानानि उचितपदैः पूरयत Question 1. ‘आसम्’ इति क्रियापदे कः लकारः? (क) लट् (ख) लङ् (ग) लोट (घ) लुट् Answer Answer: (ख) लङ् Question 2. ‘भविष्यथ’ इति क्रियापदे किं वचनम्? (क) एकवचनं (ख) द्विवचनं (ग) बहुवचनं (घ) प्रभुवचनं Answer Answer: Read more…

MCQ Questions for Class 7 Sanskrit Grammar संख्यावाचक-विशेषणपदानि with Answers

MCQ Questions for Class 7 Sanskrit Grammar संख्यावाचक-विशेषणपदानि with Answers अधोलिखितवाक्येषु रिक्तस्थानानि उचितपदैः पूरयत Question 1. ग्राम प्रति ………… महिलाः अगच्छन्। (क) तिस्त्र (ख) तिस्त्रः (ग) त्रीणि (घ) त्रयः Answer Answer: (ख) तिस्रः Question 2. अनुजा ………… कक्षायाम् पठति। (क) एकस्य (ख) एकस्मिन् (ग) एकस्याम् (घ) एकस्याः Answer Answer: (ग) Read more…

MCQ Questions for Class 7 Sanskrit Grammar शब्द-रूपाणि with Answers

MCQ Questions for Class 7 Sanskrit Grammar शब्द-रूपाणि with Answers अधोलिखितवाक्येषु रिक्तस्थानानि उचितपदैः पूरयत Question 1. ‘भवतः पितुः नाम किम्?’ अस्मिन् वाक्ये रेखांकित पदे का विभक्तिः? (क) प्रथमा (ख) षष्ठी (ग) पञ्चमी (घ) चतुर्थी Answer Answer: (ख) षष्ठी Question 2. सरिता ……. सह गमिष्यति। (भगिनी) (क) भगिन्या (ख) भगिनी (ग) Read more…

MCQ Questions for Class 7 Sanskrit Grammar सर्वनाम with Answers

MCQ Questions for Class 7 Sanskrit Grammar सर्वनाम with Answers अधोलिखित वाक्यों में कोष्ठक से उचित शब्द चुनकर वाक्य पूर्ति कीजिए [तान्, तस्मै, तस्मात्, तम्, तेन] 1. ………….. बालकाय पुस्तकम् यच्छ। 2. ……………. भवनात् महिला आगच्छति। 3. शिक्षिका ………………….. छात्रान् पाठयति। 4. वैभवः ………………. बालकेन सह क्रीडति। 5. अध्यापकः ……………. Read more…

MCQ Questions for Class 7 Sanskrit Grammar कारक-प्रकरणम् with Answers

MCQ Questions for Class 7 Sanskrit Grammar कारक-प्रकरणम् with Answers दिए गए विकल्पों में उचित उत्तर चुनें Question 1. देवः ………………. आयाति। (i) ग्रामम् (ii) ग्रामाय (iii) ग्रामात् (iv) ग्रामे। Answer Answer: (i) ग्रामम् Question 2. ………………. नमः। (i) शिवं (ii) शिवाय (iii) शिवेन (iv) शिवे। Answer Answer: (ii) शिवाय Read more…

MCQ Questions for Class 7 Sanskrit Grammar सन्धि-प्रकरणम् with Answers

MCQ Questions for Class 7 Sanskrit Grammar सन्धि-प्रकरणम् with Answers अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कृत्वा उचितपदं (✓) इति चिन्नेन अङ्कयत् Question 1. पूर्ण + इन्दुः आकाशे दीव्यति। (क) पूर्णेन्दुः (ख) पूर्णेन्दुः (ग) पूर्णिन्दुः (घ) पूर्णइन्दुः Answer Answer: (क) पूर्णेन्दुः Question 2. गम् + गा पवित्रतमा नदी अस्ति। (क) गङ्गा Read more…