MCQ Questions for Class 7 Sanskrit Grammar शब्द-रूपाणि with Answers

अधोलिखितवाक्येषु रिक्तस्थानानि उचितपदैः पूरयत

Question 1.
‘भवतः पितुः नाम किम्?’ अस्मिन् वाक्ये रेखांकित पदे का विभक्तिः?
(क) प्रथमा
(ख) षष्ठी
(ग) पञ्चमी
(घ) चतुर्थी

Answer

Answer: (ख) षष्ठी


Question 2.
सरिता ……. सह गमिष्यति। (भगिनी)
(क) भगिन्या
(ख) भगिनी
(ग) भगिन्यै
(घ) भगिन्याः

Answer

Answer: (क) भगिन्या


Question 3.
वृहस्पतिः ………. गुरुः अस्ति। (देव)
(क) देवे
(ख) देवः
(ग) देवानाम्
(घ) देवेन

Answer

Answer: (ग) देवानाम्


Question 4.
सुनीलः ……… विचार्य एव कार्यं करोति। (मनस्)
(क) मनसः
(ख) मनः
(ग) मनसे
(घ) मनसि

Answer

Answer: (घ) मनसि


Question 5.
श्रीरामस्य तिस्रः …………. आसन्। (मातृ)
(क) मातरम्
(ख) माताः
(ग) मातरः
(घ) मातारौ

Answer

Answer: (ग) मातरः


Question 6.
अतुलः ………….. यानं चालयति। (तीव्रगति)
(क) तीव्रगत्या
(ख) तीव्रगतिः
(ग) तीव्रगतिं
(घ) तीव्रगत्याः

Answer

Answer: (क) तीव्रगत्या


Question 7.
……….. देशे अनेके: धर्माः सन्ति। (अस्मद् / अस्माकं) अशुद्धं पदं तिर्यक्रेखया अङ्कयत।

Answer

Answer: अस्मद्


Question 8.
अनेन (महापुरुषेण / महापुरुष) सह वार्ता कुरु। शुद्धपदं (✓) चिह्नन प्रदर्शयत।

Answer

Answer: महापुरुषेण


Question 9.
मम मित्रः भीमः अस्ति। (रेखांकितपदं शुद्धं कुरुत)
(क) मित्रा
(ख) मित्रे
(ग) मित्रं
(घ) मित्राणि

Answer

Answer: (ग) मित्रं


Question 10.
कालिदासेन त्रीणि नाटकानि रचितानि।
(क) सः
(ख) सा
(ग) तया
(घ) तेन

Answer

Answer: (घ) तेन


Question 11.
कमलिनी पुत्राय पुष्पाणि यच्छति।
(क) कस्मै
(ख) कस्यै
(ग) कस्य
(घ) कस्याः

Answer

Answer: (क) कस्मै


Question 12.
पर्वतानाम् शिखरेषु सैनिकाः तिष्ठन्ति। (रेखांकितपदे का विभक्तिः)
(क) सप्तमी
(ख) षष्ठी
(ग) द्वितीया
(घ) चतुर्थी

Answer

Answer: (ख) षष्ठी


 


0 Comments

Leave a Reply

Avatar placeholder

Your email address will not be published. Required fields are marked *