MCQ Questions for Class 8 Sanskrit Grammar सन्धि-प्रकरणम् with Answers
रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कुरुत
Question 1.
तत्र रमणीयं भो + अनं अस्ति।
(क) भोअनं
(ख) भोनं
(ग) भवनं
(घ) भावनं
Answer
Answer: (ग) भवनं
Question 2.
सभायाम् कवी आगतौ।
(क) कवि + आगतौ
(ख) कवि + अगतौ
(ग) कवी + अगतौ
(घ) कवी + आगतौ
Answer
Answer: (घ) कवी + आगतौ
Question 3.
अस्माकं कक्षायाः नायकः पुरुः अस्ति।
(क) नाय + अकः
(ख) नै + अकः
(ग) नाय् + अकः
(घ) ने + अक:
Answer
Answer: (ख) नै + अक:
Question 4.
वनेषु बहवः मुनीन्द्राः वसन्ति।
(क) मुनि + इन्द्राः
(ख) मुनी + इन्द्राः
(ग) मुनि + ईन्द्राः
(घ) मुनि + न्द्राः
Answer
Answer: (क) मुनि + इन्द्राः
Question 5.
हरिद्वारे अनेके देव + आलयाः सन्ति।
(क) देवलयाः
(ख) देवालयाः
(ग) देवालयः
(घ) देवालया
Answer
Answer: (ख) देवालयाः
Question 6.
सूर्य + उदये तमः नश्यति।
(क) सूर्योदये
(ख) सूर्युदये
(ग) सूर्योदये
(घ) सूदये
Answer
Answer: (क) सूर्योदये
Question 7.
यथा रोचते तथा + एव कुरुत।
(क) तथोव
(ख) तथैव
(ग) तथेव
(घ) तथौव
Answer
Answer: (ख) तथैव
Question 8.
द्वारे को + अपि तिष्ठति।
(क) कोअपि
(ख) कोपि
(ग) कायपि
(घ) कोऽपि
Answer
Answer: (घ) कोऽपि
Question 9.
साधवः त्यागेऽपि सुखं लभन्ते।
(क) त्यागे + पि
(ख) त्यागै + अपि
(ग) त्यागे + अपि
(घ) त्याग + अपि
Answer
Answer: (ग) त्यागे + अपि
Question 10.
‘इत्युक्ति’ इत्यत्र कः सन्धिः?
(क) गुण सन्धि
(ख) वृद्धि सन्धि
(ग) यण् सन्धि
(घ) दीर्घ सन्धि
Answer
Answer: (ग) यण् सन्धिः
Question 11.
‘नयनं’ इति पदे कः सन्धिः?
(क) अयादि सन्धिः
(ख) पररूप सन्धिः
(ग) गुण सन्धिः
(घ) प्रकृतिभाव सन्धि
Answer
Answer: (क) अयादि सन्धि।
0 Comments