MCQ Questions for Class 8 Sanskrit Grammar कारक व उपपद विभक्तियाँ with Answers

शुद्धं पदं चित्वा रिक्तस्थानानि पूरयत

Question 1.
‘प्रति’ शब्दस्य योगे का विभक्तिः प्रयुक्ता भवति?
(क) द्वितीया
(ख) चतुर्थी
(ग) सप्तमी
(घ) प्रथमा

Answer

Answer: (क) द्वितीया


Question 2.
रेखांकित पदे का विभक्तिः किं च वचनम्?
मह्यम् भ्रमणं रोचते।
(क) द्वितीया, एकवचन
(ख) सप्तमी, बहुवचन
(ग) चतुर्थी, एकवचन
(घ) षष्ठी, बहुवचन

Answer

Answer: (ग) चतुर्थी, एकवचन


Question 3.
प्रकोष्ठे प्रदत्तशब्दस्य समुचितरूपेण रिक्तस्थानं पूरयत
पुत्रः ………………. सह गच्छति।
(क) जनकः
(ख) जनकस्य
(ग) जनकेन
(घ) जनकम्

Answer

Answer: (ग) जनकेन


Question 4.
रेखांकितपदे का विभक्तिः कि च वचनं?
धनात् ऋते न सुखम्
(क) तृतीया एकवचन
(ख) पंचमी, एकवचन
(ग) सप्तमी, बहुवचन
(घ) द्वितीया, एकवचन

Answer

Answer: (ख) पंचमी, एकवचन


Question 5.
‘विना’ शब्दस्य योगे का विभक्तिः प्रयुक्ता भवति?
(क) तृतीया
(ख) षष्ठी
(ग) चतुर्थी
(घ) सप्तमी

Answer

Answer: (क) तृतीया


Question 6.
सैनिकाः ……… रक्षन्ति।
(क) देशः
(ख) देशम्
(ग) देशस्य
(घ) देशे

Answer

Answer: (ख) देशम्


Question 7.
सः ………….. काणः।
(क) नेत्राः
(ख) नेत्राभ्याम्
(ग) नेत्रेण
(घ) नेत्रः

Answer

Answer: (ग) नेत्रेण


Question 8.
बालकः …………. बिभेति।
(क) सिंहस्य
(ख) सिंहम्
(ग) सिंहः
(घ) सिंहात्

Answer

Answer: (घ) सिंहात्


Question 9.
पिता ………….. क्रुध्यति।
(क) पुत्राय
(ख) पुत्रम्
(ग) पुत्रेभ्यः
(घ) पुत्रस्य

Answer

Answer: (क) पुत्राय


Question 10.
माता-पिता ………….. विश्वसतः।
(क) बालकाः
(ख) बालकेषु
(ग) बालको
(घ) बालकाभ्याम्

Answer

Answer: (ख) बालकेषु


Question 11.
अध्यापकः छात्रे स्निह्यति।
(क) सप्तमी
(ख) षष्ठी
(ग) तृतीया
(घ) पंचमी

Answer

Answer: (क) सप्तमी


Question 12.
गुरुः शिष्यम् प्रश्नम् पृच्छति।
(क) प्रथमा
(ख) तृतीया
(ग) षष्ठी
(घ) द्वितीया

Answer

Answer: (घ) द्वितीया


शुद्धं पदं कोष्ठकात् चित्वा समक्षं प्रदत्तस्थाने लिखत

(i) ……………… पत्राणि पतन्ति। (वृक्षात्, वृक्षस्य)
(ii) गंगा ……………… प्रभवति। (हिमालयात्, हिमालयः)
(iii) अलम् ……………..। (रोदनात्, रोदनेन)
(iv) छात्रः ……………. प्रति गच्छति। (नगरं, नगरस्य)
(v) ………. स्वाहा। (इन्द्रं, इन्द्राय)
(vi) ………… विना जीवनम् वृथा। (जलस्य, जलम्)
(vii) सः ……………. निपुणः। (कार्ये, कार्यस्य)
(viii) ………….. उभयतः जलम् वहति। (देशम्, देशस्य)
(ix) ………….. मिष्टान्नं रोचते। (बालकस्य, बालकाय)
(x) रामः अद्य …………….. बहिः अगच्छत्। (ग्रामात्, ग्रामस्य)

Answer

Answer:
(i) वृक्षात्
(ii) हिमालयात्
(iii) रोदनेन
(iv) नगरम्
(v) इन्द्राय
(vi) जलम्
(vii) कार्ये
(viii) देशम्
(ix) बालकाय
(x) ग्रामात्


 


0 Comments

Leave a Reply

Avatar placeholder

Your email address will not be published. Required fields are marked *