MCQ Questions for Class 8 Sanskrit Chapter 7 भारतजनताऽहम् with Answers
Practicing the Class 8 Sanskrit Chapter 7 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of भारतजनताऽहम् Class 8 with Answers are prepared based on the latest exam pattern & CBSE guidelines.
Here are the links available online for Free Download of Class 8 Sanskrit भारतजनताऽहम् MCQ Multiple Choice Questions with Answers PDF.
उचितविकल्पं श्लोकं चित्वा प्रश्नान् उत्तरत
मैत्री मे सहजा प्रकृतिरस्ति। नो दुर्बलतायाः पर्यायः॥
मित्रस्य चक्षुषा संसारं। पश्यन्ती भारतजनताऽहम्॥
Question 1.
‘सहजा प्रकृतिः’ इत्यत्र विशेषणपदं लिखत
(i) प्रकृतिः
(ii) मैत्री
(iii) सहजा
(iv) मम।
Answer
Answer: (iii) सहजा
Question 2.
‘मैत्री’ इत्यस्य कोऽर्थः?
(i) भक्तिः
(ii) शत्रुता
(iii) मित्रता
(iv) संगतिः।
Answer
Answer: (iii) मित्रता
Question 3.
‘चक्षुषा’ इत्यत्र का विभक्तिः?
(i) प्रथमा
(ii) तृतीया
(iii) षष्ठी
(iv) चतुर्थी।
Answer
Answer: (ii) तृतीया
Question 4.
‘पश्यन्ती’ इत्यत्र कः प्रत्ययः?
(i) न्ती
(ii) यन्ती
(iii) अन्ती
(iv) शतृ।
Answer
Answer: (iv) शतृ।
Question 5.
सहजा प्रकृतिः किम् अस्ति?
(i) शत्रुता
(ii) मैत्री
(iii) संगतिः
(iv) भक्तिः
Answer
Answer: (ii) मैत्री
Question 6.
कस्य चक्षुषा संसारं पश्यति?
(i) शत्रोः
(ii) मित्रस्य
(iii) गुरोः
(iv) बान्धवस्य
Answer
Answer: (ii) मित्रस्य
अधोलिखितं श्लोकं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत
निवसामि समस्ते संसारे। मन्ये च कुटुम्बं वसुन्धराम्॥
प्रेयः श्रेयः च चिनोम्युभयं। सुविवेका भारतजनताऽहम्॥
Question 1.
भारतजनता कुत्र निवसति?
Answer
Answer: समस्ते संसारे
Question 2.
भारतजनता वसुन्धरां किं मन्यते?
Answer
Answer: कुटुम्बम्
Question 3.
भारतजनता कीदृशी अस्ति?
Answer
Answer: भारतजनता सुविवेका अस्ति।
Question 4.
भारतजनता किं चिनोति?
Answer
Answer: भारतजनता श्रेयः प्रेयश्च चिनोति।
Question 5.
‘निवसामि समस्ते संसारे’ इत्यत्र क्रियापदं किम्?
Answer
Answer: चित्रसामि
Question 6.
‘मन्ये कुटुम्बं वसुन्धराम्’ इत्यत्र कर्तृपदं किम्?
Answer
Answer: अहम्
Question 7.
‘चिनोमि’ इत्यत्रं कः लकार:?
Answer
Answer: लट
Question 8.
‘सुविवेका’ इत्यस्य विलोमपदं लिखत।
Answer
Answer: अविवेका
अधोलिखितस्य अन्वयं लिखित्वा स्थानपूर्तिं कुरुत
मम गीतैर्मुग्धं समं जगत्।
मम नृत्यैर्मुग्धं सममं जगत्।
भावः-मम ……….. समं जगत् मुग्धम्। ………… नृत्यैः ………… जगत् ………..।
Answer
Answer: मम गीतैः समं जगत् मुग्धम्। मम नृत्यैः समं जगत् मुग्धम्।
रेखांकित पदम् आधृत्य प्रश्ननिर्माणं कुरुत
(क) अहं वसुन्धरां कुटुम्ब मन्ये।
(ख) भारतजनता सविवेका अस्ति।
(ग) मम गीतैः जगत् मुग्धम्।
Answer
Answer:
(क) अहं वसुन्धरां किं मन्ये?
(ख) भारतजनता कीदृशी अस्ति?
(ग) मम गीतैः किं मुग्धम्?
0 Comments