Class 8 Sanskrit with Answers
MCQ Questions for Class 8 Sanskrit Grammar शुद्ध-अशुद्ध-प्रकरणम् with Answers
MCQ Questions for Class 8 Sanskrit Grammar शुद्ध-अशुद्ध-प्रकरणम् with Answers अधोलिखितेषु वाक्येषु रेखाङ्कितपदानि संशोधयत Question 1. पुरा शुद्धोधनः नाम नृपः अस्ति। (क) आस्तम् (ख) आसन् (ग) आसीत् (घ) आस्ताम् Answer Answer: (ग) आसीत् Question 2. छात्राः श्वः विद्यालये न गच्छन्ति। (क) गमिष्यन्ति (ख) गमिष्यति (ग) गमिष्यतः (घ) गमिष्यथः Answer Answer: Read more…